Original

अत्यद्भुतमिदं मेऽद्य विचित्रं प्रतिभाति माम् ।यदास्थितो रथं दिव्यं पदा न चलितो भवान् ॥ ३७ ॥

Segmented

अत्यद्भुतम् इदम् मे ऽद्य विचित्रम् प्रतिभाति माम् यद् आस्थितो रथम् दिव्यम् पदा न चलितो भवान्

Analysis

Word Lemma Parse
अत्यद्भुतम् अत्यद्भुत pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
विचित्रम् विचित्र pos=a,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
यद् यत् pos=i
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
पदा पद् pos=n,g=m,c=3,n=s
pos=i
चलितो चल् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s