Original

अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः ।तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् ॥ ३६ ॥

Segmented

अवैक्षत च मे वक्त्रम् स्थितस्य अथ स सारथिः तथा भ्रान्ते रथे राजन् विस्मितः च इदम् अब्रवीत्

Analysis

Word Lemma Parse
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan
pos=i
मे मद् pos=n,g=,c=6,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
स्थितस्य स्था pos=va,g=m,c=6,n=s,f=part
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
तथा तथा pos=i
भ्रान्ते भ्रम् pos=va,g=m,c=7,n=s,f=part
रथे रथ pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan