Original

चोदयामास स हयान्मनोमारुतरंहसः ।मातलिर्हयशास्त्रज्ञो यथावद्भूरिदक्षिणः ॥ ३५ ॥

Segmented

चोदयामास स हयान् मनः-मारुत-रंहस् मातलिः हय-शास्त्र-ज्ञः यथावद् भूरि-दक्षिणः

Analysis

Word Lemma Parse
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
हयान् हय pos=n,g=m,c=5,n=s
मनः मनस् pos=n,comp=y
मारुत मारुत pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p
मातलिः मातलि pos=n,g=m,c=1,n=s
हय हय pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
यथावद् यथावत् pos=i
भूरि भूरि pos=n,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s