Original

संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम् ।पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज ॥ ३३ ॥

Segmented

संसिद्धस् त्वम् महा-बाहो कुरु कार्यम् अनुत्तमम् पश्य पुण्य-कृताम् लोकान् स शरीरः दिवम् व्रज

Analysis

Word Lemma Parse
संसिद्धस् संसिध् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कार्यम् कार्य pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot