Original

लोकपालेषु यातेषु मामुवाचाथ मातलिः ।द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ॥ ३२ ॥

Segmented

लोकपालेषु यातेषु माम् उवाच अथ मातलिः द्रष्टुम् इच्छति शक्रस् त्वाम् देव-राजः महा-द्युति

Analysis

Word Lemma Parse
लोकपालेषु लोकपाल pos=n,g=m,c=7,n=p
यातेषु या pos=va,g=m,c=7,n=p,f=part
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
मातलिः मातलि pos=n,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
शक्रस् शक्र pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
देव देव pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s