Original

अर्जुन उवाच ।एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत ।अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् ।दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥ ३१ ॥

Segmented

अर्जुन उवाच एवम् उक्त्वा तु माम् शक्रस् तत्र एव अन्तरधीयत अथ अपश्यम् हरि-युजम् रथम् ऐन्द्रम् उपस्थितम् दिव्यम् माया-मयम् पुण्यम् यत्तम् मातलिना नृप

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
शक्रस् शक्र pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
अथ अथ pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
हरि हरि pos=n,comp=y
युजम् युज् pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
माया माया pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
यत्तम् यत् pos=va,g=m,c=2,n=s,f=part
मातलिना मातलि pos=n,g=m,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s