Original

साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् ।वैष्णवानि च सर्वाणि नैरृतानि तथैव च ।मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह ॥ ३० ॥

Segmented

साध्यम् पैतामहम् च एव गन्धर्व-उरग-रक्षसाम् वैष्णवानि च सर्वाणि नैरृतानि तथा एव च मद्-गतानि च यानि इह सर्व-अस्त्राणि कुरु-उद्वह

Analysis

Word Lemma Parse
साध्यम् साधय् pos=va,g=n,c=1,n=s,f=krtya
पैतामहम् पैतामह pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
गन्धर्व गन्धर्व pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वैष्णवानि वैष्णव pos=a,g=n,c=1,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
नैरृतानि नैरृत pos=a,g=n,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
मद् मद् pos=n,comp=y
गतानि गम् pos=va,g=n,c=1,n=p,f=part
pos=i
यानि यद् pos=n,g=n,c=1,n=p
इह इह pos=i
सर्व सर्व pos=n,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s