Original

तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम् ।भगवन्तं महादेवं समेतोऽस्मीति भारत ॥ ३ ॥

Segmented

तस्मै च अहम् यथावृत्तम् सर्वम् एव न्यवेदयम् भगवन्तम् महादेवम् समेतो अस्मि इति भारत

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
न्यवेदयम् निवेदय् pos=v,p=1,n=s,l=lan
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
महादेवम् महादेव pos=n,g=m,c=2,n=s
समेतो समे pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
भारत भारत pos=a,g=m,c=8,n=s