Original

शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत ।वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात् ॥ २९ ॥

Segmented

शिक्ष मे भवनम् गत्वा सर्वाणि अस्त्राणि भारत वायोः अग्नेः वसुभ्यो ऽथ वरुणात् स मरुत्-गणात्

Analysis

Word Lemma Parse
शिक्ष शिक्ष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
भारत भारत pos=a,g=m,c=8,n=s
वायोः वायु pos=n,g=m,c=5,n=s
अग्नेः अग्नि pos=n,g=m,c=5,n=s
वसुभ्यो वसु pos=n,g=m,c=5,n=p
ऽथ अथ pos=i
वरुणात् वरुण pos=n,g=m,c=5,n=s
pos=i
मरुत् मरुत् pos=n,comp=y
गणात् गण pos=n,g=m,c=5,n=s