Original

इन्द्र उवाच ।परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय ।ममात्मजस्य वचनं सूपपन्नमिदं तव ॥ २८ ॥

Segmented

इन्द्र उवाच परीक्षा-अर्थम् मया एतत् ते वाक्यम् उक्तम् धनंजय मे आत्मजस्य वचनम् सूपपन्नम् इदम् तव

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परीक्षा परीक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
धनंजय धनंजय pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
आत्मजस्य आत्मज pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
सूपपन्नम् सूपपन्न pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s