Original

तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप ।लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुंगव ॥ २७ ॥

Segmented

तानि दिव्यानि मे ऽस्त्राणि प्रयच्छ विबुध-अधिपैः लोकान् च अस्त्र-जितान् पश्चात् लभेयम् सुर-पुंगवैः

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
मे मद् pos=n,g=,c=4,n=s
ऽस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
विबुध विबुध pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
अस्त्र अस्त्र pos=n,comp=y
जितान् जि pos=va,g=m,c=2,n=p,f=part
पश्चात् पश्चात् pos=i
लभेयम् लभ् pos=v,p=1,n=s,l=vidhilin
सुर सुर pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s