Original

अर्जुन उवाच ।ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् ।मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् ॥ २६ ॥

Segmented

अर्जुन उवाच ततो ऽहम् अब्रुवम् न अहम् दिव्यानि अस्त्राणि शत्रु-हन् मानुषेषु प्रयोक्ष्यामि विना अस्त्र-प्रतिघातनम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
pos=i
अहम् मद् pos=n,g=,c=1,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
मानुषेषु मानुष pos=n,g=m,c=7,n=p
प्रयोक्ष्यामि प्रयुज् pos=v,p=1,n=s,l=lrt
विना विना pos=i
अस्त्र अस्त्र pos=n,comp=y
प्रतिघातनम् प्रतिघातन pos=n,g=n,c=2,n=s