Original

इन्द्र उवाच ।क्रूरं कर्मास्त्रवित्तात करिष्यसि परंतप ।यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ॥ २५ ॥

Segmented

इन्द्र उवाच क्रूरम् कर्म अस्त्र-विद् तात करिष्यसि परंतप यद्-अर्थम् अस्त्राणि ईप्सुः त्वम् तम् कामम् पाण्डव आप्नुहि

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=8,n=s
तात तात pos=n,g=m,c=8,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
परंतप परंतप pos=a,g=m,c=8,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot