Original

मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति ।विदितस्त्वं हि देवानामृषीणां च महात्मनाम् ॥ २३ ॥

Segmented

मातलिः मद्-नियोगात् त्वाम् त्रिदिवम् प्रापयिष्यति विदितस् त्वम् हि देवानाम् ऋषीणाम् च महात्मनाम्

Analysis

Word Lemma Parse
मातलिः मातलि pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
नियोगात् नियोग pos=n,g=m,c=5,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
प्रापयिष्यति प्रापय् pos=v,p=3,n=s,l=lrt
विदितस् विद् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p