Original

भूयश्चैव तु तप्तव्यं तपः परमदारुणम् ।उवाच भगवान्सर्वं तपसश्चोपपादनम् ॥ २२ ॥

Segmented

भूयः च एव तु तप्तव्यम् तपः परम-दारुणम् उवाच भगवान् सर्वम् तपसः च उपपादनम्

Analysis

Word Lemma Parse
भूयः भूयस् pos=i
pos=i
एव एव pos=i
तु तु pos=i
तप्तव्यम् तप् pos=va,g=n,c=1,n=s,f=krtya
तपः तपस् pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
दारुणम् दारुण pos=a,g=n,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
pos=i
उपपादनम् उपपादन pos=n,g=n,c=2,n=s