Original

त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् ।तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव ॥ २१ ॥

Segmented

त्वया हि तीर्थेषु पुरा समाप्लावः कृतो ऽसकृत् तपः च इदम् पुरा तप्तम् स्वर्गम् गन्तासि पाण्डव

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
पुरा पुरा pos=i
समाप्लावः समाप्लाव pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽसकृत् असकृत् pos=i
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गन्तासि गम् pos=v,p=2,n=s,l=lrt
पाण्डव पाण्डव pos=n,g=m,c=8,n=s