Original

पुरैवागमनादस्माद्वेदाहं त्वां धनंजय ।अतः परं त्वहं वै त्वां दर्शये भरतर्षभ ॥ २० ॥

Segmented

पुरा एव आगमनात् अस्माद् वेद अहम् त्वाम् धनंजय अतः परम् तु अहम् वै त्वाम् दर्शये भरत-ऋषभ

Analysis

Word Lemma Parse
पुरा पुरा pos=i
एव एव pos=i
आगमनात् आगमन pos=n,g=n,c=5,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
वेद विद् pos=v,p=1,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=2,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
दर्शये दर्शय् pos=v,p=1,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s