Original

व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम् ।अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ॥ २ ॥

Segmented

व्युषितो रजनीम् च अहम् कृत्वा पूर्वाह्णिक-क्रियाम् अपश्यम् तम् द्विज-श्रेष्ठम् दृष्टवान् अस्मि यम् पुरा

Analysis

Word Lemma Parse
व्युषितो विवस् pos=va,g=m,c=1,n=s,f=part
रजनीम् रजनी pos=n,g=f,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
कृत्वा कृ pos=vi
पूर्वाह्णिक पूर्वाह्णिक pos=a,comp=y
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
पुरा पुरा pos=i