Original

मघवानपि देवेशो रथमारुह्य सुप्रभम् ।उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा ॥ १९ ॥

Segmented

मघवान् अपि देव-ईशः रथम् आरुह्य सुप्रभम् उवाच भगवान् वाक्यम् स्मयन्न् इव सुरारि-हा

Analysis

Word Lemma Parse
मघवान् मघवन् pos=n,g=,c=1,n=s
अपि अपि pos=i
देव देव pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
सुप्रभम् सुप्रभ pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सुरारि सुरारि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s