Original

गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत ।अथ देवा ययुः सर्वे यथागतमरिंदम ॥ १८ ॥

Segmented

गृहीत-अस्त्रः ततो देवैः अनुज्ञातो ऽस्मि भारत अथ देवा ययुः सर्वे यथागतम् अरिंदम

Analysis

Word Lemma Parse
गृहीत ग्रह् pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
ततो ततस् pos=i
देवैः देव pos=n,g=m,c=3,n=p
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s
अथ अथ pos=i
देवा देव pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
यथागतम् यथागत pos=a,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s