Original

ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् ।प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो ॥ १७ ॥

Segmented

ततो ऽहम् प्रयतो भूत्वा प्रणिपत्य सुर-ऋषभान् प्रत्यगृह्णम् तदा अस्त्राणि महान्ति विधिवत् प्रभो

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
प्रणिपत्य प्रणिपत् pos=vi
सुर सुर pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
प्रत्यगृह्णम् प्रतिग्रह् pos=v,p=1,n=s,l=lan
तदा तदा pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
महान्ति महत् pos=a,g=n,c=2,n=p
विधिवत् विधिवत् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s