Original

सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शंकरम् ।अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ॥ १६ ॥

Segmented

सुर-कार्य-अर्थ-सिद्धि-अर्थम् दृष्टवान् असि शंकरम् अस्मत्तो ऽपि गृहाण त्वम् अस्त्राणि इति समन्ततः

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
कार्य कार्य pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
शंकरम् शंकर pos=n,g=m,c=2,n=s
अस्मत्तो मद् pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
इति इति pos=i
समन्ततः समन्ततः pos=i