Original

ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः ।सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान् ॥ १५ ॥

Segmented

ते माम् ऊचुः महा-राज सान्त्वयित्वा सुर-ऋषभाः सव्यसाचिन् समीक्षस्व लोकपालान् अवस्थितान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सान्त्वयित्वा सान्त्वय् pos=vi
सुर सुर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
सव्यसाचिन् सव्यसाचिन् pos=n,g=m,c=8,n=s
समीक्षस्व समीक्ष् pos=v,p=2,n=s,l=lot
लोकपालान् लोकपाल pos=n,g=m,c=2,n=p
अवस्थितान् अवस्था pos=va,g=m,c=2,n=p,f=part