Original

दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् ।वरुणं देवराजं च यथास्थानमवस्थितम् ॥ १४ ॥

Segmented

दक्षिणस्याम् दिशि यमम् प्रत्यपश्यम् व्यवस्थितम् वरुणम् देव-राजम् च यथास्थानम् अवस्थितम्

Analysis

Word Lemma Parse
दक्षिणस्याम् दक्षिण pos=a,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
यमम् यम pos=n,g=m,c=2,n=s
प्रत्यपश्यम् प्रतिपश् pos=v,p=1,n=s,l=lan
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
वरुणम् वरुण pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
यथास्थानम् यथास्थान pos=n,g=n,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part