Original

ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलंकृतैः ।शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः ॥ १२ ॥

Segmented

ततो मरुत्वान् हरिभिः युक्तैः वाहैः सु अलंकृतैः शची-सहायः तत्र अयात् सह सर्वैस् तदा अमरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मरुत्वान् मरुत्वन्त् pos=n,g=m,c=1,n=s
हरिभिः हरि pos=n,g=m,c=3,n=p
युक्तैः युज् pos=va,g=m,c=3,n=p,f=part
वाहैः वाह pos=n,g=m,c=3,n=p
सु सु pos=i
अलंकृतैः अलंकृ pos=va,g=m,c=3,n=p,f=part
शची शची pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अयात् या pos=v,p=3,n=s,l=lan
सह सह pos=i
सर्वैस् सर्व pos=n,g=m,c=3,n=p
तदा तदा pos=i
अमरैः अमर pos=n,g=m,c=3,n=p