Original

गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च ।पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः ॥ १० ॥

Segmented

गणाः च अप्सरसाम् तत्र गन्धर्वाणाम् तथा एव च पुरस्ताद् देवदेवस्य जगुः गीतानि सर्वशः

Analysis

Word Lemma Parse
गणाः गण pos=n,g=m,c=1,n=p
pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
तत्र तत्र pos=i
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
पुरस्ताद् पुरस्तात् pos=i
देवदेवस्य देवदेव pos=n,g=m,c=6,n=s
जगुः गा pos=v,p=3,n=p,l=lit
गीतानि गीत pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i