Original

अर्जुन उवाच ।ततस्तामवसं प्रीतो रजनीं तत्र भारत ।प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः ॥ १ ॥

Segmented

अर्जुन उवाच ततस् ताम् अवसम् प्रीतो रजनीम् तत्र भारत प्रसादाद् देवदेवस्य त्र्यम्बकस्य महात्मनः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अवसम् वस् pos=v,p=1,n=s,l=lan
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
रजनीम् रजनी pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
भारत भारत pos=a,g=m,c=8,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
देवदेवस्य देवदेव pos=n,g=m,c=6,n=s
त्र्यम्बकस्य त्र्यम्बक pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s