Original

विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन ।भवता च समादिष्टस्तपसे प्रस्थितो वनम् ॥ ९ ॥

Segmented

विद्याम् अधीत्य ताम् राजंस् त्वया उक्ताम् अरि-मर्दनैः भवता च समादिष्टस् तपसे प्रस्थितो वनम्

Analysis

Word Lemma Parse
विद्याम् विद्या pos=n,g=f,c=2,n=s
अधीत्य अधी pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्ताम् वच् pos=va,g=f,c=2,n=s,f=part
अरि अरि pos=n,comp=y
मर्दनैः मर्दन pos=a,g=m,c=8,n=s
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
समादिष्टस् समादिस् pos=va,g=m,c=1,n=s,f=part
तपसे तपस् pos=n,g=n,c=4,n=s
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s