Original

यथा तुष्टो महादेवो देवराजश्च तेऽनघ ।यच्चापि वज्रपाणेस्ते प्रियं कृतमरिंदम ।एतदाख्याहि मे सर्वमखिलेन धनंजय ॥ ७ ॥

Segmented

यथा तुष्टो महादेवो देव-राजः च ते ऽनघ यत् च अपि वज्रपाणेस् ते प्रियम् कृतम् अरिंदम एतद् आख्याहि मे सर्वम् अखिलेन धनंजय

Analysis

Word Lemma Parse
यथा यथा pos=i
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
महादेवो महादेव pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
वज्रपाणेस् वज्रपाणि pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अखिलेन अखिल pos=a,g=n,c=3,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s