Original

यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम ।कृतप्रियस्त्वयास्मीति तच्च ते किं प्रियं कृतम् ।एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ॥ ६ ॥

Segmented

यथा उक्तवान् त्वाम् भगवाञ् शतक्रतुः अरिंदम कृत-प्रियः त्वया अस्मि इति तत् च ते किम् प्रियम् कृतम् एतद् इच्छामि अहम् श्रोतुम् विस्तरेण महा-द्युति

Analysis

Word Lemma Parse
यथा यथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
भगवाञ् भगवत् pos=a,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
कृत कृ pos=va,comp=y,f=part
प्रियः प्रिय pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
किम् pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s