Original

अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् ।प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत ॥ ५३ ॥

Segmented

अनुज्ञातः तु अहम् तेन तत्र एव समुपाविशम् प्रेक्ः च एव मे देवस् तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
एव एव pos=i
समुपाविशम् समुपविश् pos=v,p=1,n=s,l=lan
प्रेक्ः प्रेक्ष् pos=va,g=m,c=6,n=s,f=part
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
देवस् देव pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan