Original

तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् ।मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ॥ ५१ ॥

Segmented

तद् अप्रतिहतम् दिव्यम् सर्व-अस्त्र-प्रतिषेधनम् मूर्तिमन् मे स्थितम् पार्श्वे प्रसन्ने गोवृष-ध्वजे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अप्रतिहतम् अप्रतिहत pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
प्रतिषेधनम् प्रतिषेधन pos=a,g=n,c=1,n=s
मूर्तिमन् मूर्तिमत् pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
प्रसन्ने प्रसद् pos=va,g=m,c=7,n=s,f=part
गोवृष गोवृष pos=n,comp=y
ध्वजे ध्वज pos=n,g=m,c=7,n=s