Original

पीड्यमानेन बलवत्प्रयोज्यं ते धनंजय ।अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ॥ ५० ॥

Segmented

पीड्यमानेन बलवत् प्रयोज्यम् ते धनंजय अस्त्राणाम् प्रतिघाते च सर्वथा एव प्रयोजयेः

Analysis

Word Lemma Parse
पीड्यमानेन पीडय् pos=va,g=m,c=3,n=s,f=part
बलवत् बलवत् pos=a,g=n,c=2,n=s
प्रयोज्यम् प्रयुज् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
अस्त्राणाम् अस्त्र pos=n,g=n,c=6,n=p
प्रतिघाते प्रतिघात pos=n,g=m,c=7,n=s
pos=i
सर्वथा सर्वथा pos=i
एव एव pos=i
प्रयोजयेः प्रयोजय् pos=v,p=2,n=s,l=vidhilin