Original

यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृक् ।यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते ॥ ५ ॥

Segmented

यथा दृष्टः च ते शक्रो भगवान् वा पिनाकधृक् यथा च अस्त्राणि अवाप्तानि यथा च आराधितः च ते

Analysis

Word Lemma Parse
यथा यथा pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
वा वा pos=i
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
अवाप्तानि अवाप् pos=va,g=n,c=1,n=p,f=part
यथा यथा pos=i
pos=i
आराधितः आराधय् pos=va,g=m,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s