Original

उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् ।न प्रयोज्यं भवेदेतन्मानुषेषु कथंचन ॥ ४९ ॥

Segmented

उवाच च महादेवो दत्त्वा मे ऽस्त्रम् सनातनम् न प्रयोज्यम् भवेद् एतन् मानुषेषु कथंचन

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
महादेवो महादेव pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
मे मद् pos=n,g=,c=6,n=s
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s
pos=i
प्रयोज्यम् प्रयुज् pos=va,g=n,c=1,n=s,f=krtya
भवेद् भू pos=v,p=3,n=s,l=vidhilin
एतन् एतद् pos=n,g=n,c=1,n=s
मानुषेषु मानुष pos=n,g=m,c=7,n=p
कथंचन कथंचन pos=i