Original

भगवान्मे प्रसन्नश्चेदीप्सितोऽयं वरो मम ।अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ।ददानीत्येव भगवानब्रवीत्त्र्यम्बकश्च माम् ॥ ४७ ॥

Segmented

भगवान् मे प्रसन्नः चेद् ईप्सितो ऽयम् वरो मम अस्त्राणि इच्छामि अहम् ज्ञातुम् यानि देवेषु कानिचित् ददानि इति एव भगवान् अब्रवीत् त्र्यम्बकः च माम्

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part
चेद् चेद् pos=i
ईप्सितो ईप्सय् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
वरो वर pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
ज्ञातुम् ज्ञा pos=vi
यानि यद् pos=n,g=n,c=1,n=p
देवेषु देव pos=n,g=m,c=7,n=p
कानिचित् कश्चित् pos=n,g=n,c=1,n=p
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
एव एव pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्र्यम्बकः त्र्यम्बक pos=n,g=m,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s