Original

ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः ।प्रणम्य शिरसा शर्वं ततो वचनमाददे ॥ ४६ ॥

Segmented

ततः प्राञ्जलिः एव अहम् अस्त्रेषु गत-मानसः प्रणम्य शिरसा शर्वम् ततो वचनम् आददे

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
गत गम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
शर्वम् शर्व pos=n,g=m,c=2,n=s
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
आददे आदा pos=v,p=1,n=s,l=lit