Original

ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ ।प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् ॥ ४४ ॥

Segmented

ततस् तद् धनुः आदाय तूणौ च अक्षय्य-सायकौ प्रादान् मे एव भगवान् वरयस्व इति च अब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
तूणौ तूण pos=n,g=m,c=2,n=d
pos=i
अक्षय्य अक्षय्य pos=a,comp=y
सायकौ सायक pos=n,g=m,c=2,n=d
प्रादान् प्रदा pos=v,p=3,n=s,l=lun
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
वरयस्व वरय् pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan