Original

स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् ।शूलपाणिरथोवाच तुष्टोऽस्मीति परंतप ॥ ४३ ॥

Segmented

स माम् अभ्येत्य समरे तथा एव अभिमुखम् स्थितम् शूलपाणिः अथ उवाच तुष्टो अस्मि इति परंतप

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अभ्येत्य अभ्ये pos=vi
समरे समर pos=n,g=n,c=7,n=s
तथा तथा pos=i
एव एव pos=i
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
शूलपाणिः शूलपाणि pos=n,g=m,c=1,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
परंतप परंतप pos=a,g=m,c=8,n=s