Original

अदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः ।उमासहायो हरिदृग्बहुरूपः पिनाकधृक् ॥ ४२ ॥

Segmented

अदृश्यत ततः साक्षाद् भगवान् गोवृष-ध्वजः उमा-सहायः हरि-दृः बहु-रूपः पिनाकधृक्

Analysis

Word Lemma Parse
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
साक्षाद् साक्षात् pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
गोवृष गोवृष pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
उमा उमा pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
हरि हरि pos=a,comp=y
दृः दृश् pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s