Original

हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः ।स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः ॥ ४१ ॥

Segmented

हित्वा किरात-रूपम् च भगवांस् त्रिदश-ईश्वरः स्व-रूपम् दिव्यम् आस्थाय तस्थौ तत्र महेश्वरः

Analysis

Word Lemma Parse
हित्वा हा pos=vi
किरात किरात pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
भगवांस् भगवन्त् pos=n,g=m,c=1,n=s
त्रिदश त्रिदश pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
आस्थाय आस्था pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s