Original

सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि भारत ।कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ॥ ४ ॥

Segmented

सम्यग् वा ते गृहीतानि कच्चिद् अस्त्राणि भारत कच्चित् सुराधिपः प्रीतो रुद्रः च अस्त्राणि अदात् तव

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
वा वा pos=i
ते त्वद् pos=n,g=,c=4,n=s
गृहीतानि ग्रह् pos=va,g=n,c=1,n=p,f=part
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
भारत भारत pos=a,g=m,c=8,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
सुराधिपः सुराधिप pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
रुद्रः रुद्र pos=n,g=m,c=1,n=s
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अदात् दा pos=v,p=3,n=s,l=lun
तव त्वद् pos=n,g=,c=6,n=s