Original

ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत ।सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ॥ ३९ ॥

Segmented

ततः प्रहस्य तद् भूतम् तत्र एव अन्तरधीयत सह स्त्रीभिः महा-राज पश्यतो मे अद्भुत-उपमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
तद् तद् pos=n,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
सह सह pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
अद्भुत अद्भुत pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s