Original

हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च ।मम तस्य च भूतस्य बाहुयुद्धमवर्तत ॥ ३७ ॥

Segmented

हतेषु अस्त्रेषु सर्वेषु भक्षितेषु आयुधेषु च मम तस्य च भूतस्य बाहु-युद्धम् अवर्तत

Analysis

Word Lemma Parse
हतेषु हन् pos=va,g=n,c=7,n=p,f=part
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भक्षितेषु भक्षय् pos=va,g=n,c=7,n=p,f=part
आयुधेषु आयुध pos=n,g=n,c=7,n=p
pos=i
मम मद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
pos=i
भूतस्य भूत pos=n,g=n,c=6,n=s
बाहु बाहु pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan