Original

ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी ।सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ॥ ३६ ॥

Segmented

ततो ऽहम् धनुः आदाय तथा अक्षय्यौ महा-इषुधि सहसा अभ्यहनम् भूतम् तानि अपि अस्त्राणि अभक्षयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
तथा तथा pos=i
अक्षय्यौ अक्षय्य pos=a,g=m,c=2,n=d
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=2,n=d
सहसा सहस् pos=n,g=n,c=3,n=s
अभ्यहनम् अभिहन् pos=v,p=1,n=s,l=lan
भूतम् भूत pos=n,g=n,c=2,n=s
तानि तद् pos=n,g=n,c=2,n=p
अपि अपि pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अभक्षयत् भक्षय् pos=v,p=3,n=s,l=lan