Original

ततः संतापितो लोको मत्प्रसूतेन तेजसा ।क्षणेन हि दिशः खं च सर्वतोऽभिविदीपितम् ॥ ३४ ॥

Segmented

ततः संतापितो लोको मद्-प्रसूतेन तेजसा क्षणेन हि दिशः खम् च सर्वतो ऽभिविदीपितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संतापितो संतापय् pos=va,g=m,c=1,n=s,f=part
लोको लोक pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
प्रसूतेन प्रसू pos=va,g=n,c=3,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
हि हि pos=i
दिशः दिश् pos=n,g=f,c=6,n=s
खम् pos=n,g=n,c=1,n=s
pos=i
सर्वतो सर्वतस् pos=i
ऽभिविदीपितम् अभिविदीपय् pos=va,g=n,c=1,n=s,f=part