Original

तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रमहमादिशम् ।ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयत ।उपचीयमानश्च मया महास्त्रेण व्यवर्धत ॥ ३३ ॥

Segmented

तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रम् अहम् आदिशम् ततः प्रज्वलितैः बाणैः सर्वतः उपचि च मया महा-अस्त्रेण व्यवर्धत

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
शान्तेषु शम् pos=va,g=n,c=7,n=p,f=part
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आदिशम् आदिश् pos=v,p=1,n=s,l=lan
ततः ततस् pos=i
प्रज्वलितैः प्रज्वल् pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
उपचि उपचि pos=va,g=m,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
महा महत् pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan