Original

स्थूणाकर्णमयोजालं शरवर्षं शरोल्बणम् ।शैलास्त्रमश्मवर्षं च समास्थायाहमभ्ययाम् ।जग्रास प्रहसंस्तानि सर्वाण्यस्त्राणि मेऽनघ ॥ ३२ ॥

Segmented

स्थूणा-कर्णम् अयः-जालम् शर-वर्षम् शर-उल्बणम् शैल-अस्त्रम् अश्म-वर्षम् च समास्थाय अहम् अभ्ययाम् जग्रास प्रहसंस् तानि सर्वाणि अस्त्राणि मे ऽनघ

Analysis

Word Lemma Parse
स्थूणा स्थूणा pos=n,comp=y
कर्णम् कर्ण pos=n,g=n,c=2,n=s
अयः अयस् pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
शर शर pos=n,comp=y
उल्बणम् उल्बण pos=a,g=n,c=2,n=s
शैल शैल pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अश्म अश्मन् pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
pos=i
समास्थाय समास्था pos=vi
अहम् मद् pos=n,g=,c=1,n=s
अभ्ययाम् अभिया pos=v,p=1,n=s,l=lan
जग्रास ग्रस् pos=v,p=3,n=s,l=lit
प्रहसंस् प्रहस् pos=va,g=m,c=1,n=s,f=part
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s