Original

भूयश्चैव महाराज सविशेषमहं ततः ।अस्त्रपूगेन महता रणे भूतमवाकिरम् ॥ ३१ ॥

Segmented

भूयः च एव महा-राज स विशेषम् अहम् ततः अस्त्र-पूगेन महता रणे भूतम् अवाकिरम्

Analysis

Word Lemma Parse
भूयः भूयस् pos=i
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
विशेषम् विशेष pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ततः ततस् pos=i
अस्त्र अस्त्र pos=n,comp=y
पूगेन पूग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
भूतम् भूत pos=n,g=n,c=2,n=s
अवाकिरम् अवकृ pos=v,p=1,n=s,l=lan