Original

कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव ।कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ॥ ३ ॥

Segmented

कथम् अर्जुन कालो ऽयम् स्वर्गे व्यतिगतस् तव कथम् च अस्त्राणि अवाप्तानि देव-राजः च तोषितः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
व्यतिगतस् व्यतिगम् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
अवाप्तानि अवाप् pos=va,g=n,c=1,n=p,f=part
देव देव pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
तोषितः तोषय् pos=va,g=m,c=1,n=s,f=part